वांछित मन्त्र चुनें

ए॒ते अ॑सृग्रमा॒शवोऽति॒ ह्वरां॑सि ब॒भ्रव॑: । सोमा॑ ऋ॒तस्य॒ धार॑या ॥

अंग्रेज़ी लिप्यंतरण

ete asṛgram āśavo ti hvarāṁsi babhravaḥ | somā ṛtasya dhārayā ||

पद पाठ

ए॒ते । अ॒सृ॒ग्र॒म् । आ॒शवः॑ । अति॑ । ह्वरां॑सि । ब॒भ्रवः॑ । सोमाः॑ । ऋ॒तस्य॑ । धार॑या ॥ ९.६३.४

ऋग्वेद » मण्डल:9» सूक्त:63» मन्त्र:4 | अष्टक:7» अध्याय:1» वर्ग:30» मन्त्र:4 | मण्डल:9» अनुवाक:3» मन्त्र:4


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (एते) ये (सोमाः) सौम्यस्वभाव (बभ्रवः) जो दृढ़तायुक्त हैं, वे (ऋतस्य) सच्चाई की (धारया) धारा से (अतिह्वरांसि) राक्षसों को अतिक्रमण करते हुए (आशवः) जो अत्यन्त तेजस्वी हैं, हे परमात्मन् ! आप (असृग्रम्) उनको उत्पन्न करें ॥४॥
भावार्थभाषाः - परमात्मा उपदेश करता है कि राजधर्मानुयायी पुरुषों ! तुम लोग उग्र स्वभाव को बनाओ, ताकि दुष्ट दस्यु और राक्षस तुम्हारे रौद्र स्वभाव से भयभीत होकर कोई अनाचार न फैला सकें ॥४॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (एते) इमे (सोमाः) सौम्यस्वभावाः (बभ्रवः) ये दृढाः सन्ति ते (ऋतस्य) सत्यतायाः (धारया) धाराभिः (अति ह्वरांसि) राक्षसानतिक्रमन्तः (आशवः) येऽत्यन्ततेजस्विनः सन्ति, हे परमेश्वर ! तान् त्वं (असृग्रम्) उत्पादय ॥४॥